B 39-26 Śivasūtravārttika
Manuscript culture infobox
Filmed in: B 39/26
Title: Śivasūtra
Dimensions: 22.5 x 9.5 cm x 64 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2344
Remarks:
Reel No. B 39/26
Inventory No. 66948
Title Śivasūtravārttika
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 9.5 cm
Binding Hole(s)
Folios 64
Lines per Page 6
Foliation figures on the verso; in the upper left-hand margin under the word śiva and in the lower right-hand margin under the word sūtra
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2344
Manuscript Features
Excerpts
«Beginning»
oṁ śrīgaṇeśāya namaḥ || ||
cidātmane viśvottīrṇāya ||
nāgabauddhādibhiḥ siddhair nāstikānāṃ puraḥsaraiḥ ||
ākrāṃte jīvaloke ʼsminn ātmeśvaranirāsakaiḥ || 1 ||
rahasyasaṃpradāyo ʼyam āvicchedīty anujñayā ||
svecchayā śivasūtrāṇi samālikhya śilātale || 2 || (fol. 1v1-4)
«End»
jānātīti jñā jñānaśaktiḥ tasya hetur upadeśyājñ †ānaktiṃ† pratipādayituṃ kṣamaḥ anyas tu parataṃtrīkṛtatvārthasvātmanyaprabhaviṣṇuḥ katham anyān prabodhayet yadṛcchāpekṣayā tac chabdo ʼtra sūtre vyāhāryā ca śabdā hy arthe yo ʼyam avipasthaḥ sa yasmāj jñānaprabodhanahetus tasmād yuktam uktaṃ dānam ātmajñānam iti anye tv akṣarasārūpyāt praṣṭyād iti niruktasthityā yo(!) iti yogīṃdraḥ(!) vīti jñānaṃ meti padasthā iti padastha〈ḥ〉 ity asyāṃtyam akṣaraṃ jñeti jñatāhetiheyaḥ tv iti tucchatāvisarjanīyena visargaśaktiḥ cakāreṇānuktasamuccayārthena kartā parāmṛśyate ity āśritya yo (fol. 63v1-64r3)
«Colophon»
Microfilm Details
Reel No. B 39/26
Date of Filming 22-12-1970
Exposures 68
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by HP
Date 20-02-2013
Bibliography