B 39-26 Śivasūtravārttika

Manuscript culture infobox

Filmed in: B 39/26
Title: Śivasūtra
Dimensions: 22.5 x 9.5 cm x 64 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2344
Remarks:


Reel No. B 39/26

Inventory No. 66948

Title Śivasūtravārttika

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 9.5 cm

Binding Hole(s)

Folios 64

Lines per Page 6

Foliation figures on the verso; in the upper left-hand margin under the word śiva and in the lower right-hand margin under the word sūtra

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2344

Manuscript Features

Excerpts

«Beginning»

oṁ śrīgaṇeśāya namaḥ || ||

cidātmane viśvottīrṇāya ||


nāgabauddhādibhiḥ siddhair nāstikānāṃ puraḥsaraiḥ ||

ākrāṃte jīvaloke ʼsminn ātmeśvaranirāsakaiḥ || 1 ||


rahasyasaṃpradāyo ʼyam āvicchedīty anujñayā ||

svecchayā śivasūtrāṇi samālikhya śilātale || 2 || (fol. 1v1-4)


«End»

jānātīti jñā jñānaśaktiḥ tasya hetur upadeśyājñ †ānaktiṃ† pratipādayituṃ kṣamaḥ anyas tu parataṃtrīkṛtatvārthasvātmanyaprabhaviṣṇuḥ katham anyān prabodhayet yadṛcchāpekṣayā tac chabdo ʼtra sūtre vyāhāryā ca śabdā hy arthe yo ʼyam avipasthaḥ sa yasmāj jñānaprabodhanahetus tasmād yuktam uktaṃ dānam ātmajñānam iti anye tv akṣarasārūpyāt praṣṭyād iti niruktasthityā yo(!) iti yogīṃdraḥ(!) vīti jñānaṃ meti padasthā iti padastha〈ḥ〉 ity asyāṃtyam akṣaraṃ jñeti jñatāhetiheyaḥ tv iti tucchatāvisarjanīyena visargaśaktiḥ cakāreṇānuktasamuccayārthena kartā parāmṛśyate ity āśritya yo (fol. 63v1-64r3)


«Colophon»

Microfilm Details

Reel No. B 39/26

Date of Filming 22-12-1970

Exposures 68

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 20-02-2013

Bibliography